बुद्धि का विकास मानव के अस्तित्व का अंतिम लक्ष्य होना चाहिए - बी. आर. अम्बेडकर

॥ नित्यपाठ ॥

॥ नित्यपाठ ॥


श्री गणेश स्तवन

वक्रतुण्ड महाकाय सूर्यकोटीसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥१॥
श्री महागणपतये नम:।निर्विघ्नमस्तु ॥



श्री गुरु स्तवन


गुरु: ब्रह्मा गुरु: विष्णु गुरु:म्देवो महेश्वरा ।
गुरु: साक्षात् परब्रह्म तस्मै: श्री गुरवे नम: ॥



श्री सरस्वती स्तवन

या कुन्देंदुतुषारहारधवला या शुभ्रवस्त्रावृता ।
या वीणावरदंडमंडितकरा या श्वेतपद्मासना ॥
या ब्रह्माच्युत्शंकरप्रभृतिभि: देवै सदा वन्दिता ।
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ॥१॥



श्री विष्णू स्तवन

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ।
विश्वाधारं गगनसद्रुशं मेघवर्णं शुभांगम् ॥
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१॥



श्री गणपति स्तोत्र

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं ।
भक्तावासं स्मरेत् नित्यं आयुष्कामार्थसिध्द्येत ॥१॥
प्रथमं वक्रतुडं च एकदन्तं द्वितीयकं ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लंबोदरं पचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाअष्टमम् ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वसिध्द्दिकर प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
जपेद् गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत् ।
संवत्सरेण सिध्दिं च तं प्राप्नोति न संशय: ॥७॥
अष्टभ्यो ब्रह्मणॆभ्य़श्च लिखित्वा य: समर्पयेत्।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
॥ इति श्री नारदपुराणे संकटनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥



करदर्शन

कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती ।
करमूले तु गोविन्द: सुप्रभाते करदर्शनम् ॥



भोजनापूर्वीची प्रार्थना

वदनि कवळ घेता नाम घ्या श्री हरीचे ।
सहज हवन होते नाम घेता फुकाचे ।
जिवन करि जिवित्वा अन्न हे पूर्णब्रह्म ।
उदरभरण नोहे जाणिजे यज्ञकर्म ॥१॥
जनी भोजनी नाम वाचे वदावे ।
अती आदरे गद्यघोषे म्हणावे ।
हरीचिंतनी अन्न सेवीत जावे ।
जयजय रघुवीर समर्थ ॥२॥



शुभं करोति

शुभं करोति कल्याणं आरोग्यं धनसम्पदा ।
शत्रुबुद्धिविनाशाय दीपज्योति नमो‌‌‍ऽस्तुते ॥१॥
दिव्या दिव्या दीपत्कार कानीं कुंडले मोतीहार ।
दिव्याला देखून नमस्कार ॥२॥
तिळाचे तेल कापसाची वात ।
दिवा जळो मध्यान्हरात ।
दिवा लावला देवापाशी ।
उजेड पडला तुळशीपाशी ।

1 comment: